ईईश्वर-कृष्ण

सांख्य-कारिका

थे सांख्य-कारिका
Text with some apparatus
by Ferenc Ruzsa


Copyright (C) Ferenc Ruzsa, 1998 

I hereby license this file to be freely copied for scholarly purposes.  
Anyone wishing to sell the file, or include it in any collection which 
is distributed for profit, must contact me to negotiate an appropriate
license.



The following editions have been utilised:
V2: Solomon, Dr. Esther A.: Saa.mkhya-V.rtti (V2). Edited by -. Ahmedabad 1973.
T: Takakusu, M. J.: La Saa.mkhyakaarikaa etudiee a la lumiere de sa version 
chinoise (II). In Bulletin de l'Ecole Fran^Çaise d'Extreme-Orient IV. (1904) pp. 
978-1064.
V1: Solomon, Dr. Esther A.: Saa.mkhya-Saptati-V.rtti (V1). Edited by -. 
Ahmedabad 1973.
G: Wilson, Horace Hayman: The Saankhya Kaarikaa with the Bhaashya or Commentary 
of  Gaurapaada. Oxford 1837.
Y: Kumar, Dr. Shiv ^Âs Bhargava, Dr. D. N.: Yuktidiipikaa. Delhi 1990-92.
M & J: Saa.mkhya-kaarikaa of Srimad Isvarakrisna. With the Matharavritti of  
Matharacharya. Edited by Sahityacarya Pt. Vishnu Prasad Sharma And the 
'Jayamangala' of Shri Shankara. Critically edited with an Introduction by Shri 
Satkari Sharma Vangiya. 3. ed., Varanasi 1994. (Chowkhamba Sanskrit Series 56.)
V: भट्टाचार्य, रामशंकर: सांख्यतत्त्वकौमुदी (ईईश्वरकृष्ण-
कृत सांख्यकारिका तथा वाचस्पतिमिश्र-कृत तत्त्वकौमुदी का हिन्दी-
अनुवाद एवं ज्योतिष्मती व्याख्या). प्रणेता -. वाराणसी 1967; 2. ed. 
1976; repr. Delhi 1989.
K: [Facsimile of a manuscript with the comments of an unknown scholiast] in 
Chandra, Lokesh: Sanskrit Texts from Kashmir. Volume 1. Reproduced by -. New 
Delhi 1982, pp. 213-236. 
B: Garbe, Richard: The Saa.mkhya-Pravacana-Bhaa.sya or Commentary on the 
Exposition of the Saankhya Philosophy by Vij~naanabhik.su. Edited by -. 
Cambridge, Massachusets 1943. (Harvard Oriental Series, vol. II.)
D: Deussen, Paul: Die nachvedische Philosophie der Inder. (Allgemeine Geschichte 
der Philosophie I.3.) 4. ed. Leipzig 1922.
S: Sinha, Nandalal: The Samkhya Philosophy. Containing (1) Saamkhya-pravachana 
Suutram, with the Vritti of Aniruddha, and the भाष्य of विज्ञान भिक्षु and 
extracts from the Vritti-saara of Mahaadeva Vedantin; (2) Tatva Samaasa; (3) 
Saamkhya Kaarikaa; (4) Pancha"sikhaa Suutram. Translated by -. Allahabad 1915. 
(The Sacred Books of the Hindus); repr. Delhi 1979.

Some of these editions also offer alternative readings; these are specified in 
brackets, e.g. G(D) refers to the variant reading in Wilson's apparatus which he 
codes with 'D'. When unspecified, it is shown as (var). When the explanatory 
part of a commentary seems to quote the text, but with some difference, it is 
marked with (comm).
The transcription is that of Velthuis.
The coalescence of vowels is shown by an apostroph ('); if the second was long 
or v.rddhied, the sign is `; if the first was long, ^ and * are used instead. 
For the avagraha .a appears.

Please send your remarks to: F_RUZSA@ISIS.ELTE.HU

1 दुःख-त्रयाऽभिघाताज् जिज्ञासा तद्-apa1घातके हेतौ दृष्टे सा ^पाऽर्था चेन् n' ऐकाऽन्ताऽत्य्-अन्ततो .a-भावात्. 1 अभि M, G(A, D, G); अव J, S 2 दृष्टवद् आनुश्रविकः स ह्य् a-विशुद्धि1 क्षयाऽतिशय-युक्तः तद्-विपरीतः श्रेयान् व्यक्ता'-व्यक्त-ज्ञ-विज्ञानात्. 1 अविशुद्धः M 3 मूल-प्रकृतिर् a-विकृतिर् महद्-आद्याः1 प्रकृति-विकृतयः सप्त षोडशकस् तु विकारो न प्रकृतिर् न विकृतिः पुरुषः. 1 आद्या V1, V2 4 दृष्टम् अनुमानम् आप्त-वचनं ca1 सर्व-प्रमाण-सिद्धत्वात् त्रि-विधं प्रमाणम् इष्टं प्रमेय-सिद्धिः प्रमाणाद् धि. 1 आप्तं वचनं V (editor's emendation) 5 prati-विषयाऽध्यवसायो दृष्टं tri1-विधम् अनुमानम् आख्यातम् तल् लिङ्ग-लिङ्गि2-पूर्वकम् आप्त-श्रुतिर् आप्त-वचनं tu3. 1 द्वि V2 2 लिङ्गि-लिङ्ग K 3 च V2, V1, J 6 सामान्यतस् तु दृष्टाद् atii'ndriyaa.naam प्रतीतिर्1 अनुमानात् तस्माद् अपि चा '-सिद्धम् परोऽक्षम् aaptaa`gamaat सिद्धम्2. 1 प्रसिद्धिर् V2, V1, G(D), Y 2 साध्यम् Y, M 7 अति-दूरात् सामीप्याद् इन्द्रिय-घातान् मनोऽन्-अवस्थानात् सौक्ष्म्याद् व्यवधानाद् अभिभवात् समानाऽभिहाराच् च. 8 सौक्ष्म्यात् तद्-अन्-उपलब्धिर् ना '-भावात् कार्यतस् तद्-उपलब्धिः1 महद्-आदि तच् ca2 कार्यम् प्रकृति-वि-रूपं स-रूपं3 च. 1 उपलब्धेः J, V, K 2 तच् च महद्-आदि D 3 सरूपं विरूपं J, V; विरूपं स्वरूपं G (G) 9 a-सद्-a-करणाद् उपादान-ग्रहणात् सर्व-सम्भवा'-भावात् शक्तस्य शक्य-करणात् कारण-भावाच् च सत्-कार्यम्. 10 हेतुमद् a-नित्यम् a-व्यापि स-क्रियम् अन्-एकम् आश्रितं लिङ्गम् साऽवयवं पर-तन्त्रं व्यक्तं विपरीतम् a-व्यक्तम्. 11 त्रि-गुणम् a-विवेकि विषयः सामान्यम् a-चेतनं प्रसव-धर्मि व्यक्तं तथा प्रधानं तद्-विपरीतस् तथा च पुमान्. 12 प्रीत्य्-a-प्रीति-vi.saadaa`tmakaa.h प्रकाश-प्रवृत्ति1-नियमाऽर्थाः अन्योऽन्याऽभिभवा`"sraya- जनन-मिथुन-वृत्तयश् च गुणाः. 1 प्रवृत्तिर् K 13 सत्त्वं लघु प्रकाशकम्1 इष्टम् उपष्टम्भकं2 चलं च रजः गुरु वरणकम् एव तमः प्रदीपवच् चा 'र्थतो वृत्तिः. 1 प्रकाशम् K 2उपस्तम्भकं D 14 a-विवेक्य्-आदि हि सिद्धं1 त्रैगुण्यात् तद्-विपर्यया2'-भावात् कारण-gu.naa`tmakatvaat kaaryasyaa '-vyaktam api siddham. 1 [my emendation]; -aadi-siddhas V1, V2; -आदिः सिद्धस् G, J, Y, M; -आदेः सिद्धिस् V, D, S; -आदिर् हि सिद्धं K 2 विपर्यये V 15 भेदानां परिमाणात् समन्वयाच् छक्तितः प्रवृत्तेश् च कारण-कार्य-विभागाद् a-विभागाद् वैश्व-रूपस्य1 1 रूप्यस्य J, Y, M, V, K 16 कारणम् अस्त्य् अव्यक्तं प्रवर्तते त्रि-गुणतः समुदयाच्1 च परिणाम2तः सलिलवत् प्रति-प्रति3-गुणा`"sraya4-विशेषात्. 1 समुदयाश् K 2 परिमाण V2 3 प्रतिपत्ति V1 3 + 4 पृथक्-पृथग्-bhaajana V2(comm) 17 संघात-पराऽर्थत्वात् त्रि-gu.naa`di-विपर्ययाद् अधिष्ठानात् पुरुषो ऽस्ति भोक्तृ-भावात् कैवल्याऽर्थं1 प्रवृत्तेश् च. 1 'र्थ- V1, M, K 18 जनन1-मरण-करणानां प्रति-नियमाद् a-युगपत् प्रवृत्तेश् च पुरुष-बहुत्वं सिद्धं त्रै-गुण्य2-विपर्ययाच् c' ऐव. 1 जन्म V2, V1, G(B, D), M, V, K, D 2 त्रि-gu.naa`di V2, V1, Y 19 तस्माच् च विपर्यासात्1 सिद्धं साक्षित्वम् अस्य पुरुषस्य कैवल्यम् माध्य-स्थ्यं द्रष्टृत्वम्2 a-कर्तृ-भावश्3 च. 1 विपर्ययात् V1 2 द्रष्टित्वम् V2; प्रष्ठित्वम् V1 3 -भावाच् V2 20 तस्मात् तत्-संयोगाद् a-चेतनं चेतनावद् इव लिङ्गं गुण-1कर्तृत्वे ca2 तथा कर्त्^ एव भवत्य्3 उदासीनः4. 1 गुणाः V2 2 ऽपि J, M, V 3 भवतीत्य् G (नोते) 4 उदासीना V2 21 पुरुषस्य दर्शनाऽर्थं कैवल्याऽर्थं1 तथा प्रधानस्य पङ्ग्व्-अन्धवद् उभयोर् अपि संयोगस् तत्-कृतः सर्गः. 1 दर्शनाऽर्थः कैवल्याऽर्थस् Y 22 प्रकृतेर् महांस्, ततो ऽहं- कारस्, तस्माद् गणश् ca1 षोडशकः तस्माद् अपि षोडशकात् पञ्चभ्यः पञ्च भूतानि. 1 तु V1 23 अध्यवसायो बुद्धिर् धर्मो ज्ञानं वि-राग ऐश्वर्यम् सात्त्विकम् एतद्-रूपं तामसम् अस्माद् विपर्यस्तम्. 24 अभिमानो ऽहं-कारस् तस्माद् द्वि-विधः प्रवर्तते सर्गः एकादशकश् च गणस्1 तन्-मात्रः2 पञ्चकश्3 c' ऐव. 1 ऐन्द्रिय एकादशकस् V1, G(B), Y, M 2 मात्र- J, M, V, K, S; मात्रकः V1 3 पञ्चकञ् S 25 सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहं-कारात् bhuutaa`des tan1-मात्रः स तामसस् तैजसाद् उभयं. 1 तान् Y, M (वर्), V 26 buddhii'ndriyaa.ni चक्षुः1- श्रोत्र-घ्राण-रसन2-त्वग्-आख्यानि3 वाक्-पाणि-पाद-पायू 'पस्थान्4 karm'endriyaany आहुः. 1 श्रोत्र- V1, M; कर्ण- Y, M (वर्) 2 + 3 त्वक्-चक्षू-रसन-नासिका*ख्यानि V1, Y, M 3 स्पर्शनानि V2; स्पर्शनकानि G 4 'पस्थाः V2, Y;'पस्थं K 27 ubhayaa`tmakam अत्र मनः संकल्पकम् इन्द्रियं च सा-धर्म्यात् गुण-परिणाम-विशेषान् नानात्वम् बाह्य2-भेदाच्3 च.1 1 संकल्पकम् अत्र मनः, तच् c' एन्द्रियम् उभयथा समाख्यातम् अन्तस् त्रि-काल-विषयं तस्माद् उभय-प्रचारं तत्. V2, Y 2 ग्राह्य M 3 भेदाश् G(A, E, F), J, V, S, D 28 "sabdaa`di.su1 पञ्चानाम् आलोचन-मात्रम् इष्यते वृत्तिः vacanaa`daana-vihara.n'otsargaa`nandaa"s ca2 पञ्चानाम्. 1 ruupaa`di.su V2, V1, G(B, D) Y, V 2 -s तु V2, V1, M 29 स्वा-लक्षण्यं1 वृत्तिस् त्रयस्य s^ ऐषा भवत्य् a-सामान्या सामान्य-ka.ra.na-वृत्तिः praa.naa`dyaa वायवः पञ्च. 1 लक्षण्या V1, M 30 युगपच् चतुष्टयस्य tu1 वृत्तिः क्रमशश् च तस्य निर्दिष्टा दृष्टे तथा ^प्य् a-दृष्टे त्रयस्य तत्-पूर्विका वृत्तिः. 1 हि M 31 स्वां स्वाम् प्रतिपद्यन्ते परस्-paraa`kuuta-हेतुकां1 वृत्तिम् पुरुषाऽर्थ एव हेतुर् न केन चित् कार्यते करणम्. 1 हैतुकीं K, J; हेतुकीं V1(comm); hetukii Y 32 करणं त्रयोदश-विधं तद् आहरण1-धारण-प्रकाश-करम् कार्यं च तस्य दशधा *हार्यं, धार्यम् प्रकाश्यं च. 1 आग्रहण V1, 33 अन्तः-करणं त्रि-विधं दशधा बाह्यं त्रयस्य vi.sayaa`khyam साम्प्रत-कालम् बाह्यं त्रि-कालम् आभ्य्1-अन्तरं करणम्. 1 अभ्य् V2, D 34 buddhii'ndriyaa.ni तेषाम् पञ्च विशेषा'-विशेष-विषयाणि1 वाग् भवति शब्द-विषया शेषाणि tu2 पञ्च-विषयाणि1. 1 विषयीणि V1, J 2 शेषाण्य् अपि V2, V1, Y, M 35 साऽन्तः-करणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात् तस्मात् त्रि-विधं करणं द्वारि द्वाराणि शेषाणि. 36 एते प्रदीप-कल्पाः परस्-पर-वि-लक्षणा गुण-विशेषाः कृत्स्नम् पुरुषस्या 'र्थम् प्रकाश्य बुद्धौ प्रयच्छन्ति. 37 सर्वम् प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः s^ ऐव च विशिनष्टि पुनः1 प्रधान-पुरुषाऽन्तरं सूक्ष्मम्. 1 ततः M 38 तन्-मात्राण्य् a-विशेषास् तेभ्यो भूतानि पञ्च पञ्चभ्यः एते स्मृता विशेषाः शान्ता घोराश् च मूढाश् ca1. 1 सन्तो [शान्तो ?] घोरश् च मूढश् च V1 39 सूक्ष्मा माता-पितृ-जाः सह प्रभूतैस् त्रिधा विशेषाः स्युः सूक्ष्मास् तेषां नियता माता-पितृ-जा निवर्तन्ते. 40 puurv'otpannam a-सक्तं नियतम् महद्-आदि सूक्ष्म-पर्य्-अन्तम् संसरति निर्-उपभोगम्1 भावैर् अधि2वासितं लिङ्गम्. 1 निरूप-भोगं G 2 अति V2 41 चित्रं यथा *श्रयम् ऋते स्थाण्व्1-आदिभ्यो विना यथा2 छाया तद्वद् विना ^विशेषैर् न तिष्ठति3 निर्-आश्रयं लिङ्गम्. 1 तन्त्व् K 2 यथा विना G, D 3 -s तिष्ठति न M 42 पुरुषाऽर्थ-हेतुकम् इदं निमित्त-नैमित्तिक-प्रसङ्गेन प्रकृतेर् विभुत्व-योगान् नटवद् व्यवतिष्ठते1 लिङ्गम्. 1 व्यातिष्ठते T 43 सांसिद्धिकाश् च भावाः प्राकृतिका वैकृताश् च dharmaa`dyaa.h दृष्टाः करणा`"srayi.na.h कार्या`"srayi.na"s च kalalaa`dyaa.h. 44 धर्मेण गमनम् ऊर्ध्वं गमनम् अधस्ताद् भवत्य् a-धर्मेण ज्ञानेन चा 'पवर्गो विपर्ययाद् इष्यते बन्धः. 45 वै-राग्यात् प्रकृति-लयः संसारो भवति राजसाद्1 रागात् ऐश्वर्याद् a-विघातो विपर्ययात् तद्-विपर्यासः. 1 raajasaad bhavati V1(comm), M 46 एष प्रत्यय-सर्गो विपर्यया'-शक्ति-तुष्टि-सिद्ध्य्-आख्यः गुण-वैषम्य1-विमर्दात्2 तस्य ca3 भेदास् तु पञ्चाशत्. 1 वैशम्य K 2 विमर्शात् T, K; vimardena V2, V1(comm), J, M; vimarde V1 3 [missing] V2, V1, J, M 47 पञ्च विपर्यय-भेदा भवन्त्य् a-शक्तेश्1 च करण-वैकल्यात् अष्टाविंशति-भेदास्2 तुष्टिर् नवधा ^ष्टधा सिद्धिः. 1 a-शक्तिश् V1, G (except for D), J, Y, V, K 2 bhedaa V1, J, Y, M, V, K 48 bhedas tamaso ऽष्ट-विधो मोहस्य च दश-विधो महा-मोहः तामिस्रो1 ऽष्टा2-दशधा तथा भवत्य् अन्ध-तामिस्रः1. 1 तामिश्रो, -अः D 2 ऽष्ट G; ऽष्टो K 49 एकादश्' एन्द्रिय-वधाः1 सह बुद्धि-वधैर् a-शक्तिर् उद्दिष्टा2 सप्तदश वधा3 बुद्धेर्4 विपर्ययात्5 तुष्टि-सिद्धीनाम्. 1 वधा G 2 उपदिष्टा J, K 3 सप्तदश-धा G; . च J, K; . तु D 4 बुद्धिर् Y 5 विपर्ययास् J; विपर्यया K 50 आध्य्-आत्मिकाश्1 चतस्रः प्रकृत्य्-उपादान-काल-भाग्या2`ख्याः बाह्या vi.say'oparamaac च पञ्च3 नव4 तुष्टयो ऽभिमताः 5. 1 आध्य्-आत्मिक्यश् G(E), Y, M; अध्य्-आत्मिकाश् K 2 भाग V1, G(F), D 3 -रमात् पञ्च च Y, V, K; -रमात् पञ्च J, M, B, S; -रमाश् च पञ्च V1, G(D); -रमाः पञ्च D 4 नव च M 5 -हिताः G(D, F), Y, M, D 51 ऊहः शब्दो ऽध्ययनं दुःख-विघातास् त्रयः1 सु-हृत्-प्राप्तिः दानं च सिद्धयो ऽष्टौ2 सिद्धेः3 पूर्वो ऽङ्कुशस् त्रि-विधः 1 -विघात-त्रयं V1, M 2 सिद्ध-योगो K 3 सिद्धि V2; सिद्धे V1 52 न विना भावैर् लिङ्गं न विना लिङ्गेन भाव-1निर्वृत्तिः2 li"ngaa`khyo bhaavaa`khyas (तस्माद् द्वि-विधः प्रवर्तते3 सर्गः.) 1 भावेन लिङ्ग- V1 2 विनिवृत्तिः V1; संसिद्धिः Y, M(वर्.); निष्पत्तिः J, M(वर्) 3 भवति द्वि-धा M 53 अष्ट-विकल्पो दैवस्1 तैर्यग्-योनश्2 ca3 पञ्चधा भवति मानुष्यश्4 c' ऐक5-विधः समासतो भौतिकः6 सर्गः. G(D) [uses neuter in the first three half-lines: -a.m instead of -o, -as, -अश्, -अश्] 1 देवस् V1 2 तिर्यग्-योनिश् V1; तैर्यग्-योन्यश् J 3 [missing] G(D) 4 मानुशकश् V (वर्) 5 त्व् एक G(D) 6 ऽयं त्रिधा G(D) 54 ऊर्ध्वं सत्त्व-विशालस् तमो-विशालश् ca1 मूलतः सर्गः मध्ये रजो-विशालो Brahmaa`di2 स्तम्ब-पर्य्-अन्तः3. 1 -अस् तु V1, Y, M(वर्) 2 -इः D 3 -अं G (comm -अः) 55 तत्र1 जरा-मरण-कृतं2 दुःखम् प्राप्नोति चेतनः पुरुषः लिङ्गस्या ` vi3निवृत्तेस् तस्माद् दुःखं sva-bhaavena4. 1 atra V1, Y, M; atra janma- Y(comm. to verse 1) 2 [missing] V2 3 'pi V1 4 samaasena V1, Y, M 56 ity एष प्रकृति-कृतो1 महद्-आदि-विशेष2-भूत-पर्य्-अन्तः3 प्रति-पुरुष-विमोक्षाऽर्थं स्वाऽर्थ इव पराऽर्थ4 आरम्भः. 1 कृतौ G(D); कृतः Y; विकृतः V1 2 विषय M 3 प्रवर्तते तत्त्व-भूत-bhaavaa`khya.h Y, M(वर्.); प्रवर्तते वैकृतः प्रजा-सर्गः V1 4 'र्थम् V1 57 वत्स-विवृद्धि-निमित्तं क्षीरस्य यथा प्रवृत्तिर् a-ज्ञस्य पुरुष-विमोक्ष-निमित्तं तथा प्रवृत्तिः प्रधानस्य. 58 औत्सुक्य-निवृत्त्य्-अर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षाऽर्थम्1 प्रवर्तते तद्वद् a-व्यक्तम्. 1 पुरुष-विमोक्ष-निमित्तं V1 59 रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् पुरुषस्य तथा *त्मानम् प्रकाश्य विनिवर्तते1 प्रकृतिः. 1 निवर्तते G 60 नाना-विधैर् उपायैर्1 उपकारिण्य् अन्-उपकारिणः पुंसः गुणवत्य् a-गुणस्य सतस् तस्या 'र्थम् अपाऽर्थकं चरति2. 1 नाना-vidh'opakaarair D 2 कुरुते G(D) 61 प्रकृतेः सु-कुमारतरं न किं-चिद् अस्ती 'ति मे मतिर् भवति या दृष्टा ^स्मी 'ति पुनर् न दर्शनम् उपैति पुरुषस्य. 62 तस्मान् न बध्यते1 ऽद्धा na2 मुच्यते3 ना 'पि संसरति कश्-cit4 संसरति बध्यते मुच्यते च नाना*श्रया प्रकृतिः 1 mucyate G(C), D 2 naa 'pi G, M, K, D; na V1; [missing] V2 3 badhyate G(C), D; [missing] V2 4 पुरुषः B, D, S ; किं-चित् V2 63 रूपैः सप्तभिर् एव tu1 बध्नात्य् आत्मानम् आत्मना प्रकृतिः s^ ऐव च पुरुषाऽर्थम् प्रति2 विमोचयत्य् एकरूपेण. 1 एवं V1, M; एव V2, G 2 पुरुषस्या 'र्थं प्रति M; पुरुषस्या 'र्थं V2, D [This verse is missing in Paramaartha's Chinese version (T)] 64 एवं तत्त्वाऽभ्यासान् ना 'स्मि न मे ना 'हम् इत्य् a-परिशेषम् a-विपर्ययाद् वि-शुद्धं केवलम् उत्पद्यते ज्ञानम्. 65 तेन निवृत्त-प्रसवाम् अर्थ-वशात् सप्त-रूप-विनिवृत्ताम्1 प्रकृतिम् पश्यति पुरुषः प्रेक्षकवद् अवस्थितः सु-स्थः2. 1 विनिवृत्तः V2, V1 2 स्व-स्थः V2, V1, J, M, V; स्वच्छः V(वर्), K 66 दृष्टा मय्^ ety1 उपेक्षक2 एको दृष्टा ^हम् इत्य् उपरता ^न्या3 सति संयोगे ऽपि तयोः प्रयोजनं णा 'स्ति सर्गस्य. 1 रङ्ग-स्थ इत्य् G(D) 2 उपेक्षत K 3 उपरत्^ ऐका V2(?),V1, G(D); उपरमत्य् अन्या G(वर्), J(वर्), V, K, S 67 सम्यग्-ज्ञानाऽधिगमाद् dharmaa`diinaam a-कारण-प्राप्तौ तिष्ठति संस्कार-वशाच् चक्र-भ्रमवद्1 धृत-शरीरः. 1 भ्रमिवद् V, K 68 प्राप्ते शरीर-भेदे चरिताऽर्थत्वात् प्रधान-विनिवृत्तौ ऐकाऽन्तिकम् आत्य्-अन्तिकम् उभयं कैवल्यम् आप्नोति. 69 पुरुषा1'र्थ-2ज्ञानम्3 इदं गुह्यम् परम-र्षिणा समाख्यातम् स्थित्य्-उत्पत्ति-प्रलयाश्4 चिन्त्यन्ते5 यत्र भूतानाम्. 1 परमा K 2 'र्थं V1, D; 'र्था- Y 3 'र्थम् Y 4 प्रलयाच् K 5 चिन्त्यते V1, K; चिन्त्यन्ते च Y 70 एतत् पवित्रम् अग्र्यम् मुनिर् आआसुरये ऽनुकम्पया प्रददौ आआसुरिर् अपि पञ्च-शिखाय तेन1 बहुधा2-कृतं tantram. 1 tena ca G, Y, M 2 bahulii M [This verse is not commented on by G] 71 शिष्य1-परम्-परया *गतम् ईईश्वर-कृष्णेन c' ऐतद् आर्याभिः संक्षिप्तम् आर्य-मतिना सम्यग् विज्ञाय सिद्धाऽन्तम्. 1 शिष्ट K [This verse is not commented on by G] 72 सप्तत्यां किल1 ये ऽर्थास् ते ऽर्थाः कृत्स्नस्य .Sa.s.ti-तन्त्रस्य आख्यायिका2-विरहिताः पर-वाद-विवर्जिताश् caa 'pi3. 1 khalu K 2 vyaakhyaayikaa V1 3 c' eti M, V [This verse is not commented on by G; Paramaartha (T) remarks that it is not original] 73 tasmaat samaasa-दृष्टं शास्त्रम् इदं नाऽर्थतश् च परिहीणम् तन्त्रस्य1 बृहन्मूर्तेर् दर्पण-सङ्क्रान्तम् iva bimbam. 1 . ca M [This verse appears only in V1 and M, after the word samaaptam] The words of the Saa.mkhya-kaarikaa (variant readings are not given) A a-करण 9 a-कर्तृ 19 a-कारण 67 अक्ष 6 a-गुण 60 अग्र्य 70 अङ्कुश 51 a-चेतन 11, 20 a-ज्ञ 57 अति-दूर 7 अतिशय 2 atii'ndriya 6 अत्य्-अन्त 1 अत्र 27 a-दृष्ट 30 अद्धा 62 a-धर्म 44 अधस्तात् 44 अधिगम 67 अधिवासित 40 अधिष्ठान 17 अध्ययन 51 अध्यवसाय 5, 23 अन्-अवस्थान 7 a-नित्य 10 अनुकम्पा 70 अन्-उपकारिन् 60 अन्-उपलब्धि 8 अनुमान 4-6 अन्-एक 10 अन्त 1, 40, 54, 56, 71 अन्तः-करण 33, 35 अन्तर 33, 37 अन्तिक 68 अन्ध-तामिस्र 48 अन्धवत् 21 अन्य 66 अन्योऽन्य 12 अपघातक 1 a-परिशेष 64 अपवर्ग 44 अपाऽर्थ 1 अपाऽर्थक 60 अपि 6, 14, 21-22, 30, 62, 66, 70, 72 a-प्रीति 12 a-भाव 1, 8-9, 14 अभिघात 1 अभिभव 7, 12 अभिमत 50 अभिमान 24 अभिहार 7 अभ्यास 64 a-युगपत् 18 अर्थ 1, 12-13, 17, 21, 31, 36, 42, 56, 58, 60, 63, 65, 69, 72 अर्थक 60 अर्थत्व 17, 68 अवगाः 35 अवयव 10 अवस्थान 7 अवस्थित 65 a-विकृति 3 a-विघात 45 a-विपर्यय 64 a-विभाग 15 a-विवेकिन् 11, 14 a-विशुद्धि 2 a-विशेष 34, 38, 41 a-व्यक्त 2, 10, 14, 16, 58 a-व्यापिन् 10 a-शक्ति 46-47, 49 अष्ट 51 अष्ट-धा 47 अष्ट-विकल्प 53 अष्ट-विध 48 अष्टादश-धा 48 अष्टाविंशति 47 अस् 16-17, 39, 61, 64, 66 a-सक्त 40 a-सत् 9 a-सामान्य 29 a-सिद्ध 6 अः 26 अहं-कार 22, 24, 25 अहम् 61, 64, 66 AA आ 55 आकूत 31 आख्या 26, 33, 46, 50, 52 आख्यात 5 आख्यायिका 72 आगत 71 आगम 6 आत्मक 12, 27, 50 आत्मकत्व 14 आत्मन् 59, 63 आत्य्-अन्तिक 68 आदान 28 आदि 3, 8, 14, 17, 25, 28-29, 40-41, 43, 54, 56, 67 आध्य्-आत्मक 50 आनन्द 28 आनुश्रविक 2 आप् 68 आप्त 5 आप्त-वचन 4 aaptaa`gama 6 आभ्य्-अन्तर 33 आरम्भः 56 आर्य 71 आर्या 71 आलोचन 28 आश्रय 12, 16, 41, 62 आश्रयिण् 43 आश्रित 10 आआसुरि 70 आहरण 32 आहार्य 32 I इति 56, 61, 64, 66 इदम् 19, 23, 42, 69 इन्द्रिय 6, 26-27, 34, 49 इन्द्रिय-घात 7 इव 20, 56 इष् 28, 44 इष्ट 4, 13 II ईईश्वर-कृष्ण 71 ऊ उत्पत्ति 69 उत्पद् 64 उत्पन्न 40 उत्सर्ग 28 उदासीन 20 उद्दिष्ट 49 उपकारिन् 60 उपभोग 40 उपरम् 66 उपरम 50 उपलब्धि 8 उपष्टम्भक 13 उपस्थ 26 उपादान 9, 50 उपाय 60 उपे 61 उपेक्षक 66 उभय 21, 25, 27, 68 UU ऊर्ध्वम् 44, 54 ऊह 51 ॠ ऋते 41 E एक 10, 63, 66 एक-विध 53 एकादश 49 एकादशक 24-25 एकाऽन्त 1 एतद् 23, 29, 36, 38, 46, 56, 70, 71 एव 13, 18, 24, 31, 37, 63 एवम् 64 AI ऐकाऽन्तिक 68 ऐश्वर्य 23, 45 AU औत्सुक्य 58 K ka.ra.na 29 कर 32 करण 9, 18, 31-33, 35, 43, 47 कर्तृ 19-20 कर्तृत्व 20 karm'endriya 26 कलल 43 कल्प 36 कल्य 47 कार 22, 24, 25 कारण 14-16, 67 कारण-भाव 9 कार्य 8-9, 14-15, 32, 43 काल 33, 50 किम् 31, 61-62 किल 72 कुमार 61 कृ 31 कृत 21, 25, 43, 55-56, 70 कृत्स्न 36, 72 कृष्ण 71 केवल(m) 64 कैवल्य 17, 19, 21, 68 क्रमशस् 30 क्रिया 10, 58 क्षय 2 क्षीर 57 G गण 22, 24 गमन 44 गुण 11-12, 14, 16-17, 27, 36, 46, 60 गुण-कर्तृत्व 20 गुणवत् 60 गुण्य 14, 18 गुरु 13 गुह्य 69 ग्रहण 9 GH घात 7 घोर 38 घ्राण 26 C च 4, 6-9, 11-13, 15-20, 22, 24, 27-28, 30, 32, 37-38, 43-44, 46-48, 50- 51, 53-54, 62-63, 70-72 चक्र 67 चक्षुस् 26 चतुर् 50 चतुष्टय 30 चर् 60 चरित 68 चल 13 चित्र 41 चिद् 31, 61, 62 चिन्त् 69 चेद् 1 चेतन 11, 20, 55 चेतनावत् 20 CH छाया 41 J ज 39 जनन 12, 18 जरा 55 जिज्ञासा 1 ज्ञ 2, 57 ज्ञान 23, 44, 64, 67, 69 T तत्त्व 64 तत्र 55 तथा 11, 20-21, 30, 48, 57, 59 तद् 1-2, 5-6, 8, 11, 14, 19-22, 24-25, 29-30, 32, 34-35, 37-39, 45-46, (52), 55, 60, 62-63, 65- 66, 70, 72 तद्वत् 41, 58 तन्त्र 10, 70, 72 तन्-मात्र 24-25, 38 तमस् 13, 48, 54 तामस 23, 25 तामिस्र 48 तु 3, 5, 6, 30, 34, 46, 63 तुष्टि 46-47, 49, 50 तैजस 25 तैर्यग्-योन 53 त्रय 1, 29, 30, 33 त्रयोदश-विध 32 त्रि 51 त्रि-काल 33 त्रि-गुण 11, 16, 17 त्रि-धा 39 त्रि-विध 4, 5, 33, 35, 51 त्रै-गुण्य 14, 18 त्वच् 26 D दर्शन 21, 61 दश-धा 32-33 दश-विध 48 दान 51 दुःख 1, 51, 55 दूर 7 दृश् 59, 65 दृष्ट 1, 4-6, 30, 43, 61, 66 दृष्टवत् 2 दैव 53 द्रष्टृत्व 19 द्वार 35 द्वारिन् 35 द्वि-विध 24, (52) DH धर्म 23, 43-44, 67 धर्मिन् 11 धर्म्य 27 धा 32-33, 39, 47-48, 53, 70 धारण 32 धार्य 32 धृत 67 N न 1, 3, 8, 31, 41, 52, 61-62, 64, 66 नटवत् 42 नर्तकी 59 नव 50 नव-धा 47 नाना 62 नानात्व 27 नाना-विध 60 नित्य 10 निमित्त 42, 57 नियत 39-40 नियम 12, 18 निर्-आश्रय 41 निर्-उपभोग 40 निर्दिष्ट 30 निर्वृत्ति 52 निवृत् 39, 59 निवृत्त 65 निवृत्ति 58 नृत्य 59 नैमित्तिक 42 P पङ्गु 21 पञ्च 22, 28-29, 34, 38, 47, 50 पञ्चक 24 पञ्च-धा 53 पञ्च-शिख 70 पञ्चाशत् 46 पर 72 पर-तन्त्र 10 परम 69 परम्-परा 71 परस्-पर 31, 36 पराऽर्थ 56 पराऽर्थत्व 17 परिणाम 16, 27 परिमाण 15 परिशेष 64 परोऽक्ष 6 पर्य्-अन्त 40, 54, 56 पवित्र 70 पाणि 26 पाद 26 पायू 26 पितृ 39 पुंस् 11, 60 पुनर् 37, 61 पुरुष 3, 17-19, 21, 36- 37, 55-59, 61, 63, 65, 69 पुरुषाऽर्थ 31, 42 पूर्व 51 पूर्वक 5, 30 puurv'otpanna 40 प्रकाश् 36, 59 प्रकाश 12, 32 प्रकाशक 13 प्रकाश्य 32 प्रकृति 3, 8, 22, 42, 45, 50, 56, 59, 61-63, 65 प्रति 63 प्रति-नियम 18 प्रतिपद् 31 प्रति-पुरुष 56 प्रति-प्रति 16 प्रति-विषय 5 प्रतीति 6 प्रत्यय 46 प्रत्युपभोग 37 प्रदा 70 प्रदीप 36 प्रदीपवत् 13 प्रधान 11, 21, 37, 57, 68 प्रभूत 39 प्रमाण 4 प्रमेय 4 प्रयम् 36 प्रयोजन 66 प्रलय 69 प्रवृत् (52) प्रवृत् 16, 24-25, 58 प्रवृत्ति 12, 15, 17-18, 57 प्रसङ्ग 42 प्रसव 11, 65 प्राकृतिक 43 प्राण 29 प्राप् 55 प्राप्त 68 प्राप्ति 51, 67 प्रीति 12 प्रेक्षकवत् 65 B बन्ध् 62, 63 बन्ध 44 बहुत्व 18 बहु-धा 70 बाह्य 27, 33, 50 बुद्धि 23, 35-37, 49 buddhii'ndriya 26, 34 ब्रह्मन् 54 BH भाग्य 50 भाव 1, 8-9, 14, 17, 19, 40, 43, 52, 55 भू 20, 29, 34, 44-45, 47-48, 53, 61 भूत 22, 38, 56, 69 bhuutaa`di 25 भेद 15, 27, 46-48, 68 भोक्तृ 17 भौतिक 53 भ्रमवत् 67 M मति 61, 71 मध्य 54 मनस् 7, 27 मरण 18, 55 महत् 22 महद्-आदि 3, 8, 40, 56 महा-मोह 48 मातृ 39 मात्र 24-25, 28, 38 माध्य-स्थ्य 19 मानुष्य 53 मिथुन 12 मुच् 62 मुनि 70 मूढ 38 मूल 3, 54 मोह 48 Y यत्र 69 यथा 41, 57-59 यद् 35, 37, 61, 72 युक्त 2 युगपत् 18, 30 योग 42 योन 53 R रङ्ग 59 रजस् 13, 54 रसन 26 राग 23, 45 राग्य 45 राजस 45 रूप 8, 15, 23, 63, 65 र्षि 69 L लक्षण 36 लक्षण्य 29 लघु 13 लय 45 लिङ्ग 5, 10, 20, 40-42, 52, 55 लिङ्गिन् 5 लोक 58 V वचन 4, 5, 28 वत्स 57 वध 49 वरणक 13 वश 65, 67 वाच् 26, 34 वाद 72 वायु 29 विकल्प 53 विकार 3 विकृति 3 विघात 45, 51 विज्ञा 71 विज्ञान 2 विध (52) विध 4, 5, 24, 32-33, 35, 48, 51-(52)-53, 60 विना 41, 52 विनिवृत्त 65 विनिवृत्ति 55, 68 विपरीत 2, 10, 11 विपर्यय 14, 17-18, 44- 47, 49, 64 विपर्यस्त 23 विपर्यास 19, 45 विभाग 15 विभुत्व 42 विमर्द 46 विमुच् 63 विमोक्ष 56-58 विरहित 72 वि-राग 23 वि-रूप 8 वि-लक्षण 36 विवर्जित 72 विवृद्धि 57 विवेकिन् 11, 14 विशाल 54 विशिष् 37 विशुद्ध 64 विशुद्धि 2 विशेष 16, 27, 34, 36, 38-39, (41), 56 विषय 5, 11, 33-35, 50 विषाद 12 विहरण 28 वृत्ति 12-13, 28-31 वै-कल्य 47 वै-कृत 25, 43 वै-राग्य 45 वैश्व-रूप 15 वै-षम्य 46 व्यक्त 2, 10-11, 14, 16, 58 व्यवधान 7 व्यवस्था 42 व्यापिन् 10 "S शक्त 9 शक्ति 15, 46-47, 49 शक्य 9 शब्द 28, 34, 51 शरीर 67-68 शान्त 38 शिखा 70 शिष्य 71 शेष 34-35 श्रुति 5 श्रेयस् 2 श्रोत्र 26 .S .Sa.s.ti-तन्त्र 72 षोडशक 3, 22 S संयोग 20-21, 66 संसार 45 संसृ 40, 62 संसृ 62 संस्कार 67 सक्त 40 स-क्रिय 10 संकल्पक 27 संक्षिप्त 71 संघात 17 सत् 9, 60, 66 सत्-कार्य 9 सत्त्व 13, 54 सप्त 3, 63, 65 सप्तति 72 सप्तदश 49 समन्वय 15 समाख्यात 69 समानाऽभिहार 7 समास 53 समुदय 16 सम्भव 9 सम्य 46 सम्यक् 67, 71 स-रूप 8 सर्ग 21, 24, 46, (52)- 53-54, 66 सर्व 4, 9, 35, 37 सलिलवत् 16 सह 39, 49 सांसिद्धिक 43 साक्षित्व 19 सात्त्विक 23, 25 साध् 37 सा-धर्म्य 27 साऽन्तः-करण 35 सामान्य 11, 29 सामान्यतस् दृष्ट 6 सामीप्य 7 साम्प्रत 33 साऽवयव 10 सिद्ध 6, 14, 18-19 सिद्धत्व 4 सिद्धाऽन्त 71 सिद्धि 4, 46-47, 49, 51 सु-कुमारतर 61 सु-स्थः 65 सु-हृद् 51 सूक्ष्म 37, 39-40 सौक्ष्म्य 7-8 स्तम्ब 54 स्थ 65 स्था 41, 67 स्थाणु 41 स्थिति 69 स्थ्य 19 स्मृत 38 स्व 31 स्व-भाव 55 स्वाऽर्थ 56 स्वा-लक्षण्य 29 H हि 2, 4 हृद् 51 हेतु 1, 31 हेतुक 31, 42 हेतुमत् 10